Resources

description

img
Atma Sudha (Fountain of Bliss)

01 Swamin Namaste

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 01 Swamin Namaste

    Ma Gurupriya & Swami Nirviseshananda Tirtha

स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ ।
मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ॥
विवेकचूडामणि: 35

svāmin-namaste nata-loka-bandho
kāruṇya-sindho patitaṃ bhavābdhau ।
mām-uddharātmīya-kaṭākṣa-dṛṣṭyā
ṛjvyāti-kāruṇya-sudhābhi-vṛṣṭyā ॥
Vivekacūḍāmaṇi: 35

नमो नमस्ते गुरवे महात्मने विमुक्तसङ्गाय सदुत्तमाय ।
नित्याद्वयानन्दरसस्वरूपिणे भूम्ने सदाऽपारदयाम्बुधाम्ने ॥
विवेकचूडामणि: ४८६

namo namaste gurave mahātmane
vimukta-saṅgāya sad-uttamāya ।
nityādvayānanda-rasa-svarūpiṇe
bhūmne sadā’pāra-dayāmbudhāmne ॥
Vivekacūḍāmaṇi: 486

गुरुचरणाम्बुजनिर्भरभक्तः संसारादचिराद्भव मुक्तः ।
सेन्द्रियमानसनियमादेवं द्रक्ष्यसि निजहृदयस्थं देवम् ॥
भज गोविन्दं ३१

guru-caraṇāmbuja-nirbhara-bhakta:
saṃsārād-acirād-bhava mukta: ।
sendriyamānasa-niyamād-evaṃ
drakṣyasi nijahṛdaya-sthaṃ devam ॥
Bhaja Govindam 31

श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः ।
ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः ।
अहेतुकदयासिन्धुर्बन्धुरानमतां सताम् ॥
विवेकचूडामणि: 33

śrotriyo’vṛjino’kāmahato yo brahmavittama: ।
brahmaṇy-uparata: śānto nirindhana ivānala: ।
ahetuka-dayāsindhur-bandhur-ānamatāṃ satām ॥
Vivekacūḍāmaṇi: 33

दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः ।
भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यद्यदहं न जाने ॥
विवेकचूडामणि: ३६

durvāra-saṃsāra-davāgni-taptaṃ
dodhūyamānaṃ duradṛṣṭa-vātai: ।
bhītaṃ prapannaṃ paripāhi mṛtyo:
śaraṇyam-anyad-yad-ahaṃ na jāne ॥
Vivekacūḍāmaṇi: 36

शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः ।
तीर्णाः स्वयं भीमभवार्णवं जनानहेतुनान्यानपि तारयन्तः ॥
विवेकचूडामणि: ३७

śāntā mahānto nivasanti santo
vasantaval-lokahitaṃ caranta: ।
tīrṇā: svayaṃ bhīma-bhavārṇavaṃ janān
ahetunānyān-api tārayanta: ॥
Vivekacūḍāmaṇi: 37

ब्रह्मानन्दरसानुभूतिकलितैः पूतैः सुशीतैर्युतै-
र्युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय ।
सन्तप्तं भवतापदावदहनज्वालाभिरेनं प्रभो
धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः ॥
विवेकचूडामणि: ३९

brahmānanda-rasānubhūti-kalitaiḥ pūtaiḥ suśītair-yutair-
yuṣmad-vākkalaśojjhitaiḥ śruti-sukhair-vākyāmṛtaiḥ secaya |
santaptaṃ bhava-tāpa-dāva-dahana-jvālābhirenaṃ prabho
dhanyāste bhavad-īkṣaṇa-kṣaṇagateḥ pātrī-kṛtāḥ svīkṛtāḥ ||
Vivekacūḍāmaṇi: 39

कथं तरेयं भवसिन्धुमेतं का वा गतिर्मे कतमोऽस्त्युपायः ।
जाने न किञ्चित्कृपयाऽव मां प्रभो संसारदुःखक्षतिमातनुष्व ॥
विवेकचूडामणि: ४०

kathaṃ tareyaṃ bhavasindhumetaṃ kā vā gatir-me katamo’sty-upāya: ।
jāne na kiñcit-kṛpayā’va māṃ prabho saṃsāra-du:kha-kṣatim-ātanuṣva ।।
Vivekacūḍāmaṇi: 40

तथा वदन्तं शरणागतं स्वं संसारदावानलतापतप्तम् ।
निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या दद्यादभीतिं सहसा महात्मा ॥
विवेकचूडामणि: ४१

tathā vadantaṃ śaraṇāgataṃ svaṃ
saṃsāra-dāvānala-tāpa-taptam ।
nirīkṣya kāruṇya-rasārdra-dṛṣṭyā
dadyād-abhītiṃ sahasā mahātmā ।।
Vivekacūḍāmaṇi: 41

विद्वान् स तस्मा उपसत्तिमीयुषे
मुमुक्षवे साधु यथोक्तकारिणे ।
प्रशान्तचित्ताय शमान्विताय
तत्त्वोपदेशं कृपयैव कुर्यात् ॥
विवेकचूडामणि: ४२

vidvān-sa tasmā upasattimīyuṣe
mumukṣave sādhu yathokta-kāriṇe ।
praśānta-cittāya śamānvitāya
tattvopadeśaṃ kṛpayaiva kuryāt ।।
Vivekacūḍāmaṇi: 42

मा भैष्ट विद्वंस्तव नास्त्यपायः संसारसिन्धोस्तरणेऽस्त्युपायः ।
येनैव याता यतयोऽस्य पारं तमेव मार्गं तव निर्दिशामि ॥
विवेकचूडामणि: ४३

mā bhaiṣṭa vidvaṃs-tava nāsty-apāya:
saṃsāra-sindhos-taraṇe’sty-upāya:।
yenaiva yātā yatayo’sya pāraṃ
tameva mārgaṃ tava nirdiśāmi ।।
Vivekacūḍāmaṇi: 43

को नाम बन्धः कथमेष आगतः कथं प्रतिष्ठास्य कथं विमोक्षः ।
कोऽसावनात्मा परमः क आत्मा तयोर्विवेकः कथमेतदुच्यताम् ॥
विवेकचूडामणि: ४९

ko nāma bandha: katham-eṣa āgata:
kathaṃ pratiṣṭhāsya kathaṃ vimokṣa: ।
ko’sāvanātmā parama: ka ātmā
tayor-viveka: katham-etad-ucyatām ।।
Vivekacūḍāmaṇi: 49
Atma Sudha (Fountain of Bliss)

01 Swamin Namaste

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

04 Ka Chinta Mama Jeeva...
04 Ka Chinta Mama Jeevane

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 04 Ka Chinta Mama Jeevane

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
05 Samaashritaa ye
05 Samaashritaa ye

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 05 Samaashritaa ye

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
02 Mrtkaaryam Sakalam
02 Mrtkaaryam Sakalam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 02 Mrtkaaryam Sakalam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon