Resources

description

img
Inner Embrace Verse by Verse

04 prajnaavaan-api pandito'pi

Swami Bhoomananda Tirtha

  • 04 prajnaavaan-api pandito'pi

    Swami Bhoomananda Tirtha

प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मात्मदृग्
व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोऽपि स्फुटम्
भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गुणान्
हन्तासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः
विवेकचूडामणि: ११४

prajñāvānapi paṇḍito’pi caturo’pyatyantasūkṣmātmadṛg
vyālīḍhastamasā na vetti bahudhā saṃbodhito’pi sphuṭam |
bhrāntyāropitameva sādhu kalayatyālambate tadguṇān
hantāsau prabalā durantatamasaḥ śaktirmahatyāvṛtiḥ
Vivekacūḍāmaṇi: 114
Inner Embrace Verse by Verse

04 prajnaavaan-api pandito'pi

Swami Bhoomananda Tirtha

You Might Be Interested In

06 vairaagya-bodhau pur...
06 vairaagya-bodhau purushasya

Swami Bhoomananda Tirtha

  • 06 vairaagya-bodhau purushasya

    Swami Bhoomananda Tirtha

0:0 / 0:0
39 aayur-nashyati pasya...
39 aayur-nashyati pasyataam

Swami Bhoomananda Tirtha

  • 39 aayur-nashyati pasyataam

    Swami Bhoomananda Tirtha

0:0 / 0:0
10 maa bhaishta vidvan
10 maa bhaishta vidvan

Swami Bhoomananda Tirtha

  • 10 maa bhaishta vidvan

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon