Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

50 krishnavrataah krishnam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 50 krishnavrataah krishnam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

कृष्णव्रताः कृष्णमनुस्मरन्तो
रात्रौ च कृष्णं पुनरुत्थिता ये ।
ते कृष्णदेहाः प्रविशन्ति कृष्णं
आज्यं यथा मन्त्रहुतं हुताशे ॥
– महाभारतं शान्तिपर्व ४७.९३

kṛṣṇavratā: kṛṣṇam-anusṃaranto
ratrau ca kṛṣṇaṃ punarūtthitā ye ।
te kṛṣṇa-dehā: praviśanti kṛṣṇaṃ
ājyaṃ yathā mantra-hutaṃ hutāśe ।।
– Mahābhārataṃ śāntiparva 47.93
Atma Sudha Verse by Verse (Fountain of Bliss)

50 krishnavrataah krishnam

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

53 na tasya kascit pati...
53 na tasya kascit patirasti

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 53 na tasya kascit patirasti

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
22 nirvikalpakam-analpa...
22 nirvikalpakam-analpam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 22 nirvikalpakam-analpam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
15 jati-neeti-kula-gotr...
15 jati-neeti-kula-gotra

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 15 jati-neeti-kula-gotra

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon