Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

52 na tasya kaaryam karanam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 52 na tasya kaaryam karanam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

न तस्य कार्यं करणं च विद्यते
न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते
स्वाभाविकी ज्ञानबलक्रिया च ॥ ८॥

-श्वेताश्वतर उपनिशत् ६.८

na tasya kāryaṃ karaṇaṃ ca vidyate
na tat-samaścābhyadhikaś-ca dṛśyate ।
parāsya śaktir-vividhaiva śrūyate
svābhāvikī jñāna-balakriyā ca ।।
-Śvetāśvataropaniṣad 6.8

 

Atma Sudha Verse by Verse (Fountain of Bliss)

52 na tasya kaaryam karanam

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

41 lingaashtakam
41 lingaashtakam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 41 lingaashtakam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
28 vijnaana-nauka
28 vijnaana-nauka

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 28 vijnaana-nauka

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
35 kaa chintaa mama jee...
35 kaa chintaa mama jeevane

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 35 kaa chintaa mama jeevane

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon