Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

53 na tasya kascit patirasti

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 53 na tasya kascit patirasti

    Ma Gurupriya & Swami Nirviseshananda Tirtha

न तस्य कश्चित् पतिरस्ति लोके
न चेशिता नैव च तस्य लिङ्गम् ।
स कारणं करणाधिपाधिपो
न तस्य कश्चिज्जनिता न चाधिपः ॥ ९॥

-श्वेताश्वतर उपनिशत् ६.९

य एतद् विदुरमृतास्ते भवन्ति ॥

na tasya kaścit patirasti loke
na ceśitā naiva ca tasya liṅgam ।
sa kāraṇaṃ karaṇādhipādhipo
na tasya kaścijjanitā na cādhipa: ।।
-Śvetāśvataropaniṣad 6.9
ya etad-vidur-amṛtās-te bhavanti ।।
Atma Sudha Verse by Verse (Fountain of Bliss)

53 na tasya kascit patirasti

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

30 kvacin-mudho Vidvaan
30 kvacin-mudho Vidvaan

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 30 kvacin-mudho Vidvaan

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
18 bhraanti-kalpita-jag...
18 bhraanti-kalpita-jagat

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 18 bhraanti-kalpita-jagat

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
41 lingaashtakam
41 lingaashtakam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 41 lingaashtakam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon