Verses for Introspection

Search
Generic filters

Filter

    Clear All

    Articles (6)

    Ma Gurupriya

    Contentment is in the Mind

    वयमिह परितुष्टा वल्कलैस्त्वं दुकूलै:सम इव परितोषो निर्विशेषो विशेष: ।स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान् को दरिद्र: ।। vayamiha parituṣṭā valkalaistvaṁ dukūlaiḥ sama iva paritoṣo nirviśeṣo viśeṣaḥ |sa tu bhavatu daridro yasya tṛṣṇā viśālā manasi ca parituṣṭe ko'rthavān ko daridraḥ ||

    Read More

    Ma Gurupriya

    The Bliss of Non-Expectation

    निष्किंञ्चना मय्यनुरक्तचेतसः शान्ता महान्तोऽखिलजीववत्सलाः। कामैरनालब्धधियो जुषन्ति यत् तन्नैरपेक्ष्यं न विदुः सुखं मम ।। niṣkiṁncanā mayyanuraktacetasaḥ śāntā mahānto'khilajīvavatsalāḥ| kāmairanālabdhadhiyo juṣanti yat tannairapekṣyaṁ na viduḥ sukhaṁ mama ||

    Read More arrow

    Ma Gurupriya

    The Cause of Happiness and Misery

    नायं जनो मे सुखदुःखहेतु र्न देवतात्मा ग्रहकर्मकालाः। मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत्।। nāyaṁ jano me sukha-duḥkha-hetur-na devatātmā graha-karma-kālāḥ | manaḥ paraṁ kāraṇam-āmananti saṁsāra-cakraṁ parivartayed-yat ||

    Read More arrow

    Ma Gurupriya

    Our True Nature

    आकाशवल्लेपविदूरगोहं
    आदित्यवद्भास्यविलक्षणोऽहम् ।
    अहार्यवन्नित्यविनिश्चलोऽहं
    अम्भोधिवत्पारविवर्जितोऽहम् ।।
    ākāśavallepavidūrago'haṁ
    ādityavadbhāsyavilakṣaṇo'ham |
    ahāryavannityaviniścalo'haṁ
    ambhodhivatpāravivarjito'ham ||

    Read More arrow
    arrow-icon