Resources

description

img
Inner Embrace Verse by Verse

39 aayur-nashyati pasyataam

Swami Bhoomananda Tirtha

  • 39 aayur-nashyati pasyataam

    Swami Bhoomananda Tirtha

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥
शिवापराधक्षमापण स्तोत्रं 13

āyur-naśyati paśyatāṁ pratidinaṁ yāti kṣayaṁ yauvanaṁ
pratyāyānti gatāḥ punarna divasāḥ kālo jagad-bhakṣakaḥ |
lakṣmīs-toya-taraṅga-bhaṅga-capalā vidyuccalaṁ jīvitaṁ
tasmānmāṁ śaraṇāgataṁ śaraṇada tvaṁ rakṣa rakṣādhunā ||
Śivāparādha-kṣamāpaṇa stotraṃ 13

Every day life is seen reducing and youthfulness decaying. Days that are gone never come back. Time is devourer of the world. Wealth is as fickle as the breaking of the waves of water, and life as transient as lightning. Therefore, you who gives refuge to all, protect me now who has come to you for refuge.

Inner Embrace Verse by Verse

39 aayur-nashyati pasyataam

Swami Bhoomananda Tirtha

You Might Be Interested In

48 kaantaa ime me
48 kaantaa ime me

Swami Bhoomananda Tirtha

  • 48 kaantaa ime me

    Swami Bhoomananda Tirtha

0:0 / 0:0
36 aadityasya gatagatai...
36 aadityasya gatagatair

Swami Bhoomananda Tirtha

  • 36 aadityasya gatagatair

    Swami Bhoomananda Tirtha

0:0 / 0:0
62 vayasi gate kah
62 vayasi gate kah

Swami Bhoomananda Tirtha

  • 62 vayasi gate kah

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon