Resources

description

img
Inner Embrace Verse by Verse

48 kaantaa ime me

Swami Bhoomananda Tirtha

  • 48 kaantaa ime me

    Swami Bhoomananda Tirtha

कान्ता इमे मे तनया इमे मे
गृहा इमे मे पशवस्त्विमे मे ।
एवं नरो मेषसमानरूपः
मे मे कृतः कालवृकेण नीतः ॥

kāntā ime me tanayā ime me
gṛhā ime me paśavas-tvime me |
evaṃ naro meṣa-samāna-rūpaḥ
me me kṛtaḥ kāla-vṛkeṇa nītaḥ ||

These beloveds are mine; these children are mine; these houses are mine; these cattle are mine. Man is just like a sheep bleating ‘me-‘ ‘me-‘, when caught by the wolf in the form of Time or Death. (‘me’ in Sanskrit means mine, pronounced as “may” like the ‘bleating’ of sheep).

Inner Embrace Verse by Verse

48 kaantaa ime me

Swami Bhoomananda Tirtha

You Might Be Interested In

13 vishuddha-sattvasya ...
13 vishuddha-sattvasya gunaah

Swami Bhoomananda Tirtha

  • 13 vishuddha-sattvasya gunaah

    Swami Bhoomananda Tirtha

0:0 / 0:0
47 naasthaa dharme
47 naasthaa dharme

Swami Bhoomananda Tirtha

  • 47 naasthaa dharme

    Swami Bhoomananda Tirtha

0:0 / 0:0
25 avidyaayaam bahudhaa
25 avidyaayaam bahudhaa

Swami Bhoomananda Tirtha

  • 25 avidyaayaam bahudhaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon