Resources

description

img
Inner Embrace Verse by Verse

40 aayur-varsha-shatam

Swami Bhoomananda Tirtha

  • 40 aayur-varsha-shatam

    Swami Bhoomananda Tirtha

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं
तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरङ्गबुद्बुदसमे सौख्यं कुतः प्राणिनाम् ॥
वैराग्यशतकम् 49

āyur-varṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ
tasyārdhasya parasya cārdhamaparaṃ bālatva-vṛddhatvayoḥ ।
śeṣaṃ vyādhi-viyoga-duḥkhasahitaṃ sevādibhirnīyate
jīve vāri-taraṅga-budbudasame saukhyaṃ kutaḥ prāṇinām ॥
Vairāgyaśatakam 49
Inner Embrace Verse by Verse

40 aayur-varsha-shatam

Swami Bhoomananda Tirtha

You Might Be Interested In

68 yogarato vaa
68 yogarato vaa

Swami Bhoomananda Tirtha

  • 68 yogarato vaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
46 naanyaa sprhaa
46 naanyaa sprhaa

Swami Bhoomananda Tirtha

  • 46 naanyaa sprhaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
34 labdhaa vidyaa
34 labdhaa vidyaa

Swami Bhoomananda Tirtha

  • 34 labdhaa vidyaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon