Resources

description

img
Inner Embrace Verse by Verse

68 yogarato vaa

Swami Bhoomananda Tirtha

  • 68 yogarato vaa

    Swami Bhoomananda Tirtha

योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोपालं भज गोपालं
भज गोपालं मूढमते ॥
भज गोविन्दं 19

yogarato vā bhogarato vā
saṅgarato vā saṅgavihīnaḥ ।
yasya brahmaṇi ramate cittaṃ
nandati nandati nandatyeva ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
bhaja gopālaṃ bhaja gopālaṃ
bhaja gopālaṃ mūḍhamate ॥
Bhaja Govindam 19
Inner Embrace Verse by Verse

68 yogarato vaa

Swami Bhoomananda Tirtha

You Might Be Interested In

29 karthavyam-asti na
29 karthavyam-asti na

Swami Bhoomananda Tirtha

  • 29 karthavyam-asti na

    Swami Bhoomananda Tirtha

0:0 / 0:0
08 ayam svabhaavah
08 ayam svabhaavah

Swami Bhoomananda Tirtha

  • 08 ayam svabhaavah

    Swami Bhoomananda Tirtha

0:0 / 0:0
25 avidyaayaam bahudhaa
25 avidyaayaam bahudhaa

Swami Bhoomananda Tirtha

  • 25 avidyaayaam bahudhaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon