Resources

description

img
Atma Sudha (Fountain of Bliss)

02 Mrtkaaryam Sakalam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 02 Mrtkaaryam Sakalam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाहितं
तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् ।
यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं
तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥
विवेकचूडामणि: २५१

mṛtkāryaṃ sakalaṃ ghaṭādi satataṃ mṛn-mātram-evāhitaṃ
tadvat-sajjanitaṃ sadātmakam-idaṃ sanmātram-evākhilam ।
yasmān-nāsti sata: paraṃ kim-api tat-satyaṃ sa ātmā svayaṃ
tasmāt-tat-tvam-asi praśāntam-amalaṃ brahmādvayaṃ yat-param ।।
Vivekacūḍāmaṇi: 251

निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा
मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः ।
यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत्
तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥
विवेकचूडामणि: २५२

nidrā-kalpita-deśa-kāla-viṣaya-jñātrādi sarvaṃ yathā
mithyā tadvad-ihāpi jāgrati jagat-svājñāna-kāryatvata: ।
yasmād-evam-idaṃ śarīra-karaṇa-prāṇāham-ādyapy-asat
tasmāt-tat-tvam-asi praśāntam-amalaṃ brahmādvayaṃ yat-param ।।
Vivekacūḍāmaṇi: 252

जातिनीतिकुलगोत्रदूरगं नामरूपगुणदोषवर्जितम् ।
देशकालविषयातिवर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥
विवेकचूडामणि: २५४

jāti-nīti-kula-gotra-dūragaṃ
nāma-rūpa-guṇa-doṣa-varjitam ।
deśa-kāla-viṣayātivarti yad
brahma tat-tvam-asi bhāvayātmani ।।
Vivekacūḍāmaṇi: 254

यत्परं सकलवागगोचरं गोचरं विमलबोधचक्षुषः ।
शुद्धचिद्घनमनादि वस्तु यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥
विवेकचूडामणि: २५५

yat-paraṃ sakala-vāg-agocaraṃ
gocaraṃ vimala-bodha-cakṣuṣa: ।
śuddha-cid-ghanam-anādi-vastu yad
brahma tat-tvam-asi bhāvayātmani ।।
Vivekacūḍāmaṇi: 255

षड्भिरूर्मिभिरयोगि योगिहृद्-
भावितं न करणैर्विभावितम् ।
बुद्ध्यवेद्यमनवद्यमस्ति यद्
ब्रह्म तत्त्वमसि भावयात्मनि ॥
विवेकचूडामणि: २५६

ṣaḍbhir-ūrmibhir-ayogi yogi-hṛd
bhāvitaṃ na karaṇair-vibhāvitam ।
buddhy-avedyam-anavadyam-asti yad
brahma tat-tvam-asi bhāvayātmani ।।
Vivekacūḍāmaṇi: 256

भ्रान्तिकल्पितजगत्कलाश्रयं स्वाश्रयं च सदसद्विलक्षणम् ।
निष्कलं निरुपमानवद्धि यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥
विवेकचूडामणि: २५७

bhrānti-kalpita-jagat-kalāśrayaṃ
svāśrayaṃ ca sad-asad-vilakṣaṇam ।
niṣkalaṃ nirupamānavaddhi yad
brahma tat-tvam-asi bhāvayātmani ।।
Vivekacūḍāmaṇi: 257

जन्मवृद्धिपरिणत्यपक्षय व्याधिनाशनविहीनमव्ययम् ।
विश्वसृष्ट्यवविघातकारणं ब्रह्म तत्त्वमसि भावयात्मनि ॥
विवेकचूडामणि: २५८

janma-vṛddhi-pariṇaty-apakṣaya-
vyādhi-nāśana-vihīnam-avyayam ।
viśva-sṛṣṭyavavighāta-kāraṇaṃ
brahma tat-tvam-asi bhāvayātmani ।।
Vivekacūḍāmaṇi: 258

अस्तभेदमनपास्तलक्षणं निस्तरङ्गजलराशिनिश्चलम् ।
नित्यमुक्तमविभक्तमूर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥
विवेकचूडामणि: २५९

asta-bhedam-anapāsta-lakṣaṇaṃ
nistaraṅga-jala-rāśi-niścalam ।
nitya-muktam-avibhakta-mūrti yad
brahma tat-tvam-asi bhāvayātmani ।।
Vivekacūḍāmaṇi: 259

एकमेव सदनेककारणं कारणान्तरनिरास्यकारणम् ।
कार्यकारणविलक्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि ॥
विवेकचूडामणि: २६०

ekam-eva sad-aneka-kāraṇaṃ
kāraṇāntara-nirāsya-kāraṇam ।
kārya-kāraṇa-vilakṣaṇaṃ svayaṃ
brahma tat-tvam-asi bhāvayātmani ।।
Vivekacūḍāmaṇi: 260

निर्विकल्पकमनल्पमक्षरं
यत्क्षराक्षरविलक्षणं परम् ।
नित्यमव्ययसुखं निरञ्जनं
ब्रह्म तत्त्वमसि भावयात्मनि ॥
विवेकचूडामणि: २६१

nirvikalpakam-analpam-akṣaraṃ
yat-kṣarākṣara-vilakṣaṇaṃ param ।
nityam-avyaya-sukhaṃ nirañjanaṃ
brahma tat-tvam-asi bhāvayātmani ।।
Vivekacūḍāmaṇi: 261

यद्विभाति सदनेकधा भ्रमात् नामरूपगुणविक्रियात्मना ।
हेमवत्स्वयमविक्रियं सदा ब्रह्म तत्त्वमसि भावयात्मनि ॥
विवेकचूडामणि: २६२

yad-vibhāti sad-anekadhā bhramāt
nāma-rūpa-guṇa-vikriyātmanā ।
hemavat-svayam-avikriyaṃ sadā
brahma tat-tvam-asi bhāvayātmani ।।
Vivekacūḍāmaṇi: 262

यच्चकास्त्यनपरं परात्परं प्रत्यगेकरसमात्मलक्षणम् ।
सत्यचित्सुखमनन्तमव्ययं ब्रह्म तत्त्वमसि भावयात्मनि ॥
विवेकचूडामणि: २६३

yac-cakāstyanaparaṃ parāt-paraṃ
pratyag-eka-rasam-ātma-lakṣaṇam ।
satya-cit-sukham-anantam-avyayaṃ
brahma tat-tvam-asi bhāvayātmani ।।
Vivekacūḍāmaṇi: 263

ज्ञाते वस्तुन्यपि बलवती वासनाऽनादिरेषा
कर्ता भोक्ताप्यहमिति दृढा याऽस्य संसारहेतुः ।
प्रत्यग्दृष्ट्याऽऽत्मनि निवसता सापनेया प्रयत्नात्‌-
मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥
विवेकचूडामणि: २६७

jñāte vastuny-api balavatī vāsanā’nādir-eṣā
kartā bhoktāpy-aham-iti dṛḍhā yā’sya saṃsāra-hetu:
pratyag-dṛṣṭyā”tmani nivasatā sāpaneyā prayatnāt-
muktiṃ prāhus-tad-iha munayo vāsanātānavaṃ yat ।।
Vivekacūḍāmaṇi: 267

निमित्तं मनश्चक्षुरादिप्रवृत्तौ
निरस्ताखिलोपाधिराकाशकल्प: ।
रविर्लोकचेष्टानिमित्तं यथा य:
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥
हस्तामलक स्तोत्रम्‌ ३

nimittaṃ manaś-cakṣur-ādi-pravṛttau
nirastākhilopādhir-ākāśa-kalpa: ।
ravir-lokaceṣṭā-nimittaṃ yathā ya:
sa nityopalabdhi-svarūpo’ham-ātmā ।।
Hastāmalaka stotram 3

मनश्चक्षुरादेर्वियुक्त: स्वयं यो मनश्चक्षुरादेर्मनश्चक्षुरादि: ।
मनश्चक्षुरदेरगम्यस्वरूप: स नित्योपलब्धिस्वरूपोऽहमात्मा ।।
हस्तामलक स्तोत्रम्‌ ७

manaś-cakṣur-āder-viyukta: svayaṃ yo
manaś-cakṣurāder-manaś-cakṣurādi: ।
manaś-cakṣurader-agamya-svarūpa:
sa nityopalabdhi-svarūpo’ham-ātmā ।।
Hastāmalaka stotram 7
Atma Sudha (Fountain of Bliss)

02 Mrtkaaryam Sakalam

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

01 Swamin Namaste
01 Swamin Namaste

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 01 Swamin Namaste

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
05 Samaashritaa ye
05 Samaashritaa ye

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 05 Samaashritaa ye

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
04 Ka Chinta Mama Jeeva...
04 Ka Chinta Mama Jeevane

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 04 Ka Chinta Mama Jeevane

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon