Resources

description

img
Inner Embrace Verse by Verse

18 kvachin-mudho-vidvaan

Swami Bhoomananda Tirtha

  • 18 kvachin-mudho-vidvaan

    Swami Bhoomananda Tirtha

क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः
क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः ।
क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदितः
चरत्येवं प्राज्ञः सततपरमानन्दसुखितः
विवेकचूडामणि: ५४२

kvacinmūḍho vidvān kvacidapi mahārājavibhavaḥ
kvacidbhrāntaḥ saumyaḥ kvacid-ajagar-ācārakalitaḥ |
kvacitpātrībhūtaḥ kvacidavamataḥ kvāpyaviditaḥ
caratyevaṃ prājñaḥ satata-paramānanda-sukhitaḥ
Vivekacūḍāmaṇi: 542

Sometimes like a fool, sometimes a learned, sometimes with regal magnificence and splendour, sometimes like a mad person, sometimes wearing a pleasant and benign expression; sometimes behaving like a motionless python, sometimes honoured, sometimes condemned and ridiculed, sometimes unknown to anybody – thus lives the man of realization, ever happy with Supreme Bliss.

Inner Embrace Verse by Verse

18 kvachin-mudho-vidvaan

Swami Bhoomananda Tirtha

You Might Be Interested In

48 kaantaa ime me
48 kaantaa ime me

Swami Bhoomananda Tirtha

  • 48 kaantaa ime me

    Swami Bhoomananda Tirtha

0:0 / 0:0
45 haa krishnaachyutha
45 haa krishnaachyutha

Swami Bhoomananda Tirtha

  • 45 haa krishnaachyutha

    Swami Bhoomananda Tirtha

0:0 / 0:0
22 na chakshushaa grhya...
22 na chakshushaa grhyate

Swami Bhoomananda Tirtha

  • 22 na chakshushaa grhyate

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon