Resources

description

img
Song of the Soul - Verse by Verse

19 Om-Aham-Vrkshasya-Rerivaa

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 19 Om-Aham-Vrkshasya-Rerivaa

    Ma Gurupriya & Swami Nirviseshananda Tirtha

ओं अहं वृक्षस्य रेरिव । कीर्तिः पृष्ठं गिरेरिव।
ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणं सवर्चसम् । सुमेधा अमृतोक्षितः ।
इति त्रिशङ्कोर्वेदानुवचनम् ॥
ओं शान्ति: शान्ति: शान्ति: ॥

oṃ ahaṃ vṛkṣasya reriva । kīrtiḥ pṛṣṭhaṃ gireriva।
ūrdhvapavitro vājinīva svamṛtamasmi । draviṇaṃ savarcasam । sumedhā amṛtokṣitaḥ ।
iti triśaṅkorvedānuvacanam ॥
oṃ śānti: śānti: śānti: ॥

I am the seed (originator) of the tree (world). My glory rises like the peak of the mountain. High and pure as the sun, I am verily immortal. My wealth is the effulgence of Brahman. I am the immutable and immortal brilliance. This is the message of wisdom from Sage Triśanku. Oṃ śānti: śānti: śānti:

Song of the Soul - Verse by Verse

19 Om-Aham-Vrkshasya-Rerivaa

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

06 Yatraiva Yatraiva Ma...
06 Yatraiva Yatraiva Mano Madeeyam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 06 Yatraiva Yatraiva Mano Madeeyam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
18 Om Yas-Chandasaam-Rs...
18 Om Yas-Chandasaam-Rshabho

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 18 Om Yas-Chandasaam-Rshabho

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
07 Yasyaa-antar-naadi-m...
07 Yasyaa-antar-naadi-madhyam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 07 Yasyaa-antar-naadi-madhyam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon