Resources

description

img
Inner Embrace Verse by Verse

26 na tatra suryo bhaathi

Swami Bhoomananda Tirtha

  • 26 na tatra suryo bhaathi

    Swami Bhoomananda Tirtha

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति
मुण्डकोपनिषत् २.२.१०

na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto’yamagniḥ |
tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti
Mundakopanishad 2.2.10

There sun shines not, nor do moon and stars, nor lightning, how then can this fire? By That shining alone all become manifest. By Its brilliance all this shines.

Inner Embrace Verse by Verse

26 na tatra suryo bhaathi

Swami Bhoomananda Tirtha

You Might Be Interested In

04 prajnaavaan-api pand...
04 prajnaavaan-api pandito'pi

Swami Bhoomananda Tirtha

  • 04 prajnaavaan-api pandito'pi

    Swami Bhoomananda Tirtha

0:0 / 0:0
30 samvedya-varjitham
30 samvedya-varjitham

Swami Bhoomananda Tirtha

  • 30 samvedya-varjitham

    Swami Bhoomananda Tirtha

0:0 / 0:0
61 satsangatve nissanga...
61 satsangatve nissangatvam

Swami Bhoomananda Tirtha

  • 61 satsangatve nissangatvam

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon