Resources

description

img
Inner Embrace Verse by Verse

33 labdhva kathancin

Swami Bhoomananda Tirtha

  • 33 labdhva kathancin

    Swami Bhoomananda Tirtha

लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं
तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् ।
यस्त्वात्ममुक्तौ न यतेत मूढधीः
स ह्यात्महा स्वं विनिहन्त्यसद्ग्रहात् ॥
विवेकचूडामणि: 4

labdhvā kathañcin-narajanma durlabhaṃ
tatrāpi puṃstvaṃ śruti-pāradarśanam |
yastv-ātma-muktau na yateta mūḍhadhīḥ
sa hyātmahā svaṃ vinihantyasadgrahāt ||
Vivekacūḍāmaṇiḥ 4

Somehow having gained the rare human birth and in that too, manhood, what more, an insight into the Scriptures and the goal they set forth, he, who, due to sheer foolishness, does not strive for liberation himself, is a murderer of his Self, for he kills himself by holding on to the things fleeting and trifling.

Inner Embrace Verse by Verse

33 labdhva kathancin

Swami Bhoomananda Tirtha

You Might Be Interested In

63 maa kuru dhana-jana
63 maa kuru dhana-jana

Swami Bhoomananda Tirtha

  • 63 maa kuru dhana-jana

    Swami Bhoomananda Tirtha

0:0 / 0:0
36 aadityasya gatagatai...
36 aadityasya gatagatair

Swami Bhoomananda Tirtha

  • 36 aadityasya gatagatair

    Swami Bhoomananda Tirtha

0:0 / 0:0
52 kantare vijane vane
52 kantare vijane vane

Swami Bhoomananda Tirtha

  • 52 kantare vijane vane

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon