Resources

description

img
Inner Embrace Verse by Verse

38 kaamo naama mahaan

Swami Bhoomananda Tirtha

  • 38 kaamo naama mahaan

    Swami Bhoomananda Tirtha

कामो नाम महाञ्जगद्भ्रमयिता स्थित्वान्तरङ्गे स्वयं
स्त्रीपुंसावितरेतराङ्गकगुणैर्हासैश्च भावैः स्फुटम् ।
अन्योन्यं परिमोह्य नैजतमसा प्रेमानुबन्धेन तौ
बद्ध्वा भ्रामयति प्रपञ्चरचनां संवर्धयन्ब्रह्महा ॥
सर्व-वेदान्त-सिद्धान्त-सारसङ्ग्रह: 58

kāmo nāma mahāñ-jagad-bhramayitā sthitv-āntaraṅge svayaṃ
strī-puṃsāv-itaretarāṅgakaguṇair-hāsaiś-ca bhāvaiḥ sphuṭam ।
anyonyaṃ parimohya naijatamasā premānubandhena tau
baddhvā bhrāmayati prapañca-racanāṃ saṃvardhayan-brahmahā ॥
Sarva-vedānta-siddhānta-sārasaṅgrahaḥ 58
Inner Embrace Verse by Verse

38 kaamo naama mahaan

Swami Bhoomananda Tirtha

You Might Be Interested In

34 labdhaa vidyaa
34 labdhaa vidyaa

Swami Bhoomananda Tirtha

  • 34 labdhaa vidyaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
28 yathaa nadyah syanda...
28 yathaa nadyah syandamaanah

Swami Bhoomananda Tirtha

  • 28 yathaa nadyah syandamaanah

    Swami Bhoomananda Tirtha

0:0 / 0:0
39 aayur-nashyati pasya...
39 aayur-nashyati pasyataam

Swami Bhoomananda Tirtha

  • 39 aayur-nashyati pasyataam

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon