Resources

description

img
Inner Embrace Verse by Verse

60 kaa te kaantaa

Swami Bhoomananda Tirtha

  • 60 kaa te kaantaa

    Swami Bhoomananda Tirtha

का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं व कुत आयातः
तत्त्वं चिन्तय तदिह भ्रातः ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 8

kā te kāntā kaste putraḥ
saṃsāro’yamatīva vicitraḥ ।
kasya tvaṃ va kuta āyātaḥ
tattvaṃ cintaya tadiha bhrātaḥ ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 8
Inner Embrace Verse by Verse

60 kaa te kaantaa

Swami Bhoomananda Tirtha

You Might Be Interested In

68 yogarato vaa
68 yogarato vaa

Swami Bhoomananda Tirtha

  • 68 yogarato vaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
17 kastaam paraananda-r...
17 kastaam paraananda-rasaanubhutim

Swami Bhoomananda Tirtha

  • 17 kastaam paraananda-rasaanubhutim

    Swami Bhoomananda Tirtha

0:0 / 0:0
15 nirsta-raagaa
15 nirsta-raagaa

Swami Bhoomananda Tirtha

  • 15 nirsta-raagaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon