Resources

description

img
Inner Embrace Verse by Verse

67 artham-anartham bhaavaya

Swami Bhoomananda Tirtha

  • 67 artham-anartham bhaavaya

    Swami Bhoomananda Tirtha

अर्थमनर्थं भावय नित्यं
नास्तिततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 29

artham-anarthaṃ bhāvaya nityaṃ
nāstitataḥ sukhaleśaḥ satyam ।
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiṣā vihitā rītiḥ ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 29
Inner Embrace Verse by Verse

67 artham-anartham bhaavaya

Swami Bhoomananda Tirtha

You Might Be Interested In

17 kastaam paraananda-r...
17 kastaam paraananda-rasaanubhutim

Swami Bhoomananda Tirtha

  • 17 kastaam paraananda-rasaanubhutim

    Swami Bhoomananda Tirtha

0:0 / 0:0
61 satsangatve nissanga...
61 satsangatve nissangatvam

Swami Bhoomananda Tirtha

  • 61 satsangatve nissangatvam

    Swami Bhoomananda Tirtha

0:0 / 0:0
24 avidyaayaam-antare
24 avidyaayaam-antare

Swami Bhoomananda Tirtha

  • 24 avidyaayaam-antare

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon