Resources

description

img
Atma Sudha (Fountain of Bliss)

04 Ka Chinta Mama Jeevane

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 04 Ka Chinta Mama Jeevane

    Ma Gurupriya & Swami Nirviseshananda Tirtha

का चिन्ता मम जीवने यदि हरिर्विश्वम्भरो गीयते
नो चेदर्भकजीवनाय जननीस्तन्यं कथं नि:सरेत् ।
इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं
तत्पादाम्बुजचिन्तनेन सततं कालो मया नीयते ॥
चाणक्यनीति:

kā cintā mama jīvane yadi harir-viśvambharo gīyate
no ced-arbhaka-jīvanāya jananī-stanyaṃ kathaṃ ni:saret ।
ityālocya muhur-muhur-yadupate lakṣmīpate kevalaṃ
tat-pādāmbuja-cintanena satataṃ kālo mayā nīyate ।।
Cāṇakyanīti:

किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम् ॥
शिवापराधक्षमापणस्तोत्रम् १३

kiṃ vā’nena dhanena vāji-karibhi: prāptena rājyena kiṃ
kiṃ vā putra-kalatra-mitra-paśubhir-dehena gehena kim ।
jñātvaitat-kṣaṇa-bhaṅguraṃ sapadi re tyājyaṃ mano dūrata:
svātmārthaṃ guru-vākyato bhaja mana śrīpārvatī-vallabham ।।
Śivāparādha-kṣamāpaṇa stotram 13

त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां
शम्भो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥
शिवानन्दलहरी २९

tvat-pādāmbujam-arcayāmi paramaṃ tvāṃ cintayāmy-anvahaṃ
tvām-īśaṃ śaraṇaṃ vrajāmi vacasā tvām-eva yāce vibho ।
vīkṣāṃ me diśa cākṣuṣīṃ sakaruṇāṃ divyaiś-ciraṃ prārthitāṃ
śambho lokaguro madīya-manasa: saukhyopadeśaṃ kuru ।।
Śivānandalaharī 29

अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका
साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् ।
प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं
चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥॥
शिवानन्दलहरी ६१

aṅkolaṃ nijabīja-santatir-ayaskāntopalaṃ sūcikā
sādhvī naija-vibhuṃ latā kṣitiruhaṃ sindhu: sarid-vallabham ।
prāpnotīha yathā tathā paśupate: pādāravindadvayaṃ
cetovṛttir-upetya tiṣṭhati sadā sā bhaktir-ity-ucyate ।।
Śivānandalaharī 61

करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व शिव शिव करुणाब्धे श्रीमहादेव शम्भो ॥५॥
शिवमानसपूजा ५

kara-caraṇa-kṛtaṃ vāk-kāyajaṃ karmajaṃ vā
śravaṇa-nayanajaṃ vā mānasaṃ vā’parādham ।
vihitam-avihitaṃ vā sarvam-etat-kṣamasva
śiva śiva karuṇābdhe śrīmahādeva śambho।।
Śivamānasapūjā 5

वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥१६॥
शिवापराधक्षमापणस्तोत्रम् १५

vande devaṃ-umāpatiṃ suraguruṃ vande jagat-kāraṇaṃ
vande pannaga-bhūṣaṇaṃ mṛgadharaṃ vande paśūnāṃ patiṃ ।
vande sūrya-śaśāṅka-vahni-nayanaṃ vande mukunda-priyaṃ
vande bhakta-janāśrayañca varadaṃ vande śivaṃ śaṅkaraṃ ।।
Śivāparādha-kṣamāpaṇa stotram 15

Lingashtakam

 

ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम् ।
जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥ १॥

brahma-murāri-surārcita-liṅgaṃ
nirmala-bhāsita-śobhita-liṅgam ।
janmaja-du:kha-vināśaka-liṅgaṃ
tat-praṇamāmi sadāśiva-liṅgam ।।

देवमुनिप्रवरार्चितलिङ्गं कामदहम् करुणाकर लिङ्गम् ।
रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ २॥

deva-muni-pravarārcita-liṅgaṃ
kāmadahaṃ karuṇākara-liṅgam ।
rāvaṇa-darpa-vināśana-liṅgaṃ
tat-praṇamāmi sadāśiva-liṅgam ।।

सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम् ।
सिद्धसुरासुरवन्दितलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ३॥

sarva-sugandhi-sulepita-liṅgaṃ
buddhi-vivardhana-kāraṇa-liṅgam ।
siddha-surāsura-vandita-liṅgaṃ
tat-praṇamāmi sadāśiva-liṅgam ।।

कनकमहामणिभूषितलिङ्गं फनिपतिवेष्टित शोभित लिङ्गम् ।
दक्षसुयज्ञ विनाशन लिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ४॥

kanaka-mahāmaṇi-bhūṣita-liṅgaṃ
phaṇipati-veṣṭita-śobhita-liṅgam ।
dakṣasuyajña-vināśana-liṅgaṃ
tat-praṇamāmi sadāśiva-liṅgam ।।

कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गम् ।
सञ्चितपापविनाशनलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ५॥

kuṅkuma-candana-lepita-liṅgaṃ
paṅkaja-hāra-suśobhita-liṅgam ।
sañcita-pāpa-vināśana-liṅgaṃ
tat-praṇamāmi sadāśiva-liṅgam ।।

देवगणार्चित सेवितलिङ्गं भावैर्भक्तिभिरेव च लिङ्गम् ।
दिनकरकोटिप्रभाकरलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ६॥

deva-gaṇārcita-sevita-liṅgaṃ
bhāvair-bhaktibhir-eva ca liṅgam ।
dinakara-koṭi-prabhākara-liṅgaṃ
tat-praṇamāmi sadāśiva-liṅgam ।।

अष्टदलोपरिवेष्टितलिङ्गं सर्वसमुद्भवकारणलिङ्गम् ।
अष्टदरिद्रविनाशितलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ७॥

aṣṭa-dalopariveṣṭita-liṅgaṃ
sarva-samudbhava-kāraṇa-liṅgam ।
aṣṭa-daridra-vināśita-liṅgaṃ
tat-praṇamāmi sadāśiva-liṅgam ।।

सुरगुरुसुरवरपूजित लिङ्गं सुरवनपुष्प सदार्चित लिङ्गम् ।
परात्परं परमात्मक लिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ८॥

sura-guru-suravara-pūjita-liṅgaṃ
sura-vana-puṣpa-sadārcita-liṅgam ।
parāt-param param-ātmaka-liṅgaṃ
tat-praṇamāmi sadāśiva-liṅgam ।।

लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

liṅgāṣṭakam-idaṃ puṇyaṃ
ya: paṭhet śiva-sannidhau ।
śiva-lokam-avāpnoti
śivena saha modate ।।

न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥ ८॥
देव्यपराधक्षमापणस्तोत्रम् – ८

na mokṣasyākāṅkṣā bhava-vibhava-vāñchāpi ca na me
na vijñānāpekṣā śaśi-mukhi sukhecchāpi na puna: ।
atas-tvāṃ saṃyāce janani jananaṃ yātu mama vai
mṛḍānī rudrāṇī śiva śiva bhavānīti japata: ।।
Devyaparādha-kṣamāpaṇa-stotram 8

जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्परापरं न हि माता समुपेक्षते सुतम् ॥
देव्यपराधक्षमापणस्तोत्रम् – ११

jagadamba vicitram-atra kiṃ
paripūrṇā karuṇāsti cen-mayi ।
aparādha-paramparāvṛtaṃ
na hi mātā samupekṣate sutam ।।
Devyaparādha-kṣamāpaṇa-stotram 11
Atma Sudha (Fountain of Bliss)

04 Ka Chinta Mama Jeevane

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

03 Tapo Yajna Daanaadi
03 Tapo Yajna Daanaadi

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 03 Tapo Yajna Daanaadi

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
06 Tam Ishwaranam
06 Tam Ishwaranam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 06 Tam Ishwaranam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
05 Samaashritaa ye
05 Samaashritaa ye

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 05 Samaashritaa ye

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon