Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

22 nirvikalpakam-analpam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 22 nirvikalpakam-analpam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

निर्विकल्पकमनल्पमक्षरं
यत्क्षराक्षरविलक्षणं परम् ।
नित्यमव्ययसुखं निरञ्जनं
ब्रह्म तत्त्वमसि भावयात्मनि ॥
– विवेकचूडामणि: २६१

nirvikalpakam-analpam-akṣaraṃ
yat-kṣarākṣara-vilakṣaṇaṃ param ।
nityam-avyaya-sukhaṃ nirañjanaṃ
brahma tat-tvam-asi bhāvayātmani ।।
– Vivekacūḍāmaṇi: 261
Atma Sudha Verse by Verse (Fountain of Bliss)

22 nirvikalpakam-analpam

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

52 na tasya kaaryam kar...
52 na tasya kaaryam karanam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 52 na tasya kaaryam karanam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
10 vidvaan sa tasmaa
10 vidvaan sa tasmaa

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 10 vidvaan sa tasmaa

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
05 durvaara-samsaara
05 durvaara-samsaara

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 05 durvaara-samsaara

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon