Resources

description

img
Inner Embrace Verse by Verse

27 yo vedadau svarah

Swami Bhoomananda Tirtha

  • 27 yo vedadau svarah

    Swami Bhoomananda Tirtha

यो वेदादौ स्वर: प्रोक्तो वेदान्ते च प्रतिष्ठित: ।
तस्य प्रकृतिलीनस्य य: पर: स महेश्वर: ॥
तैत्तिरीय आरण्यका १०.१२.३.१७

yo vedādau svara: prokto vedānte ca pratiṣṭhita: ।
tasya prakṛti-līnasya ya: para: sa maheśvara: ।।
Taittirīya Araṇyaka 10.12.3.17

Maheśvara is the Supreme Lord who transcends the svara (Om), which is declared in the beginning of the Vedas, and is well established in Vedanta (Upanishads), and is dissolved in the prakṛti (the primal cause).

Inner Embrace Verse by Verse

27 yo vedadau svarah

Swami Bhoomananda Tirtha

You Might Be Interested In

36 aadityasya gatagatai...
36 aadityasya gatagatair

Swami Bhoomananda Tirtha

  • 36 aadityasya gatagatair

    Swami Bhoomananda Tirtha

0:0 / 0:0
04 prajnaavaan-api pand...
04 prajnaavaan-api pandito'pi

Swami Bhoomananda Tirtha

  • 04 prajnaavaan-api pandito'pi

    Swami Bhoomananda Tirtha

0:0 / 0:0
09 ko naama bandhah
09 ko naama bandhah

Swami Bhoomananda Tirtha

  • 09 ko naama bandhah

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon