Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

28 vijnaana-nauka

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 28 vijnaana-nauka

    Ma Gurupriya & Swami Nirviseshananda Tirtha

तपोयज्ञदानादिभिः शुद्धबुद्धि-
र्विरक्तो नृपादेः पदे तुच्छबुद्ध्या ।
परित्यज्य सर्वं यदाप्नोति तत्त्वं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ १॥

tapo-yajña-dānādibhi: śuddha-buddhi:
virakto nṛpāde: pade tuccha-buddhyā ।
parityajya sarvaṃ yad-āpnoti tattvaṃ
paraṃ brahma nityaṃ tad-evāham-asmi ॥1॥

दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं
समाराध्य मत्या विचार्य स्वरूपम् ।
यदाप्नोति तत्त्वं निदिध्यास विद्वान्-
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ २॥

dayāluṃ guruṃ brahma-niṣṭhaṃ prāśāntaṃ
samārādhya matyā vicārya svarūpam ।
yad-āpnoti tattvaṃ nididhyāsya vidvān
paraṃ brahma nityaṃ tad-evāham-asmi ॥2॥

यदानन्दरूपं प्रकाशस्वरूपं
निरस्तप्रपञ्चं परिच्छेदहीनम् ।
अहम्ब्रह्मवृत्त्यैकगम्यं तुरीयं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ३॥

yad-ānanda-rūpaṃ prakāśa-svarūpaṃ
nirasta-prapañcaṃ pariccheda-hīnam ।
aham-brahma-vṛttyaikagamyaṃ turīyaṃ
paraṃ brahma nityaṃ tad-evāham-asmi ॥3॥

यदज्ञानतो भाति विश्वं समस्तं
विनष्टं च सद्यो यदात्मप्रबोधे ।
मनोवागतीतं विशुद्धं विमुक्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ४॥

yad-ajñānato bhāti viśvaṃ samastaṃ
vinaṣṭaṃ ca sadyo yad-ātma-prabodhe ।
mano-vāg-atītaṃ viśuddhaṃ vimuktaṃ
paraṃ brahma nityaṃ tad-evāham-asmi ॥4॥

निषेधे कृते नेति नेतीति वाक्यैः
समाधिस्थितानां यदाभाति पूर्णम् ।
अवस्थात्रयातीतमद्वैतमेकं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ५॥

niṣedhe kṛte neti netīti vākyai:
samādhisthitānāṃ yad-ābhāti pūrṇam ।
avasthātrayātītam-advaitam-ekaṃ
paraṃ brahma nityaṃ tad-evāham-asmi ॥5॥

यदानन्दलेशैः समानन्दि विश्वं
यदाभाति सत्त्वे तदाभाति सर्वम् ।
यदालोकने रूपमन्यत्समस्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ६॥

yad-ānanda-leśai: samānandi viśvaṃ
yad-ābhāti sattve tad-ābhāti sarvam ।
yad-ālokane rūpam-anyat-samastaṃ
paraṃ brahma nityaṃ tad-evāham-asmi ॥6॥

अनन्तं विभुं निर्विकल्पं निरीहं
शिवं सङ्गहीनं यदोङ्कारगम्यम् ।
निराकारमत्युज्ज्वलं मृत्युहीनं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ७॥

anantaṃ vibhuṃ nirvikalpaṃ nirīhaṃ
śivaṃ saṅgahīnaṃ yad-oṃkāra-gamyam ।
nirākāram-atyujjvalaṃ mṛtyu-hīnaṃ
paraṃ brahma nityaṃ tad-evāham-asmi ॥7॥

यदानन्द सिन्धौ निमग्नः पुमान्स्या-
दविद्याविलासः समस्तप्रपञ्चः ।
तदा नः स्फुरत्यद्भुतं यन्निमित्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ८॥

yad-ānanda-sindhau nimagna: pumānsyād-
avidyā-vilāsa: samasta-prapañca: ।
tadā na sphuraty-adbhutaṃ yan-nimittaṃ
paraṃ brahma nityaṃ tad-evāham-asmi ॥8॥

विज्ञान-नौका

vijñāna-naukā
Atma Sudha Verse by Verse (Fountain of Bliss)

28 vijnaana-nauka

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

25 jnaate vastuny-api
25 jnaate vastuny-api

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 25 jnaate vastuny-api

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
24 yac-cakaastyanaparam
24 yac-cakaastyanaparam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 24 yac-cakaastyanaparam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
36 kim vaanena dhanena
36 kim vaanena dhanena

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 36 kim vaanena dhanena

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon