Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

36 kim vaanena dhanena

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 36 kim vaanena dhanena

    Ma Gurupriya & Swami Nirviseshananda Tirtha

किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम् ॥
– शिवापराधक्षमापणस्तोत्रम् १३

kiṃ vā’nena dhanena vāji-karibhi: prāptena rājyena kiṃ
kiṃ vā putra-kalatra-mitra-paśubhir-dehena gehena kim ।
jñātvaitat-kṣaṇa-bhaṅguraṃ sapadi re tyājyaṃ mano dūrata:
svātmārthaṃ guru-vākyato bhaja mana śrīpārvatī-vallabham ।।
– Śivāparādha-kṣamāpaṇa stotram 13

What is the use of this wealth, the horses and elephants, the acquired kingdom? What is the use of son, wife, friend, animals, the house and even the body? O mind, knowing all this to be instantly perishable, and therefore to be kept far away, meditate upon Lord Shiva for attaining your own Self, following the teachings of the Guru.

Atma Sudha Verse by Verse (Fountain of Bliss)

36 kim vaanena dhanena

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

54 esha devo vishvakarm...
54 esha devo vishvakarma

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 54 esha devo vishvakarma

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
09 tatha vadantam
09 tatha vadantam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 09 tatha vadantam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
34 namas-tasmai sadaika...
34 namas-tasmai sadaikasmai

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 34 namas-tasmai sadaikasmai

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon