Resources

description

img
Inner Embrace Verse by Verse

38 kaamo naama mahaan

Swami Bhoomananda Tirtha

  • 38 kaamo naama mahaan

    Swami Bhoomananda Tirtha

कामो नाम महाञ्जगद्भ्रमयिता स्थित्वान्तरङ्गे स्वयं
स्त्रीपुंसावितरेतराङ्गकगुणैर्हासैश्च भावैः स्फुटम् ।
अन्योन्यं परिमोह्य नैजतमसा प्रेमानुबन्धेन तौ
बद्ध्वा भ्रामयति प्रपञ्चरचनां संवर्धयन्ब्रह्महा ॥
सर्व-वेदान्त-सिद्धान्त-सारसङ्ग्रह: 58

kāmo nāma mahāñ-jagad-bhramayitā sthitv-āntaraṅge svayaṃ
strī-puṃsāv-itaretarāṅgakaguṇair-hāsaiś-ca bhāvaiḥ sphuṭam ।
anyonyaṃ parimohya naijatamasā premānubandhena tau
baddhvā bhrāmayati prapañca-racanāṃ saṃvardhayan-brahmahā ॥
Sarva-vedānta-siddhānta-sārasaṅgrahaḥ 58
Inner Embrace Verse by Verse

38 kaamo naama mahaan

Swami Bhoomananda Tirtha

You Might Be Interested In

68 yogarato vaa
68 yogarato vaa

Swami Bhoomananda Tirtha

  • 68 yogarato vaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
61 satsangatve nissanga...
61 satsangatve nissangatvam

Swami Bhoomananda Tirtha

  • 61 satsangatve nissangatvam

    Swami Bhoomananda Tirtha

0:0 / 0:0
48 kaantaa ime me
48 kaantaa ime me

Swami Bhoomananda Tirtha

  • 48 kaantaa ime me

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon