Resources

description

img
Inner Embrace Verse by Verse

07 shantaa mahaanto

Swami Bhoomananda Tirtha

  • 07 shantaa mahaanto

    Swami Bhoomananda Tirtha

शान्ता महान्तो निवसन्ति सन्तो
वसन्तवल्लोकहितं चरन्तः ।
तीर्णाः स्वयं भीमभवार्णवं जनान्
अहेतुनान् यानपि तारयन्तः
विवेकचूडामणि: ३७

śāntā mahānto nivasanti santo
vasantaval-lokahitaṃ carantaḥ |
tīrṇāḥ svayaṃ bhīmabhavārṇavaṃ janān
ahetunān yānapi tārayantaḥ
Vivekacūḍāmaṇi: 37

Saintly people, calm and magnanimous, live like the spring season, committed to the welfare of the world. Having crossed the dreadful sea of worldliness, they take others also across without any self-interest.

Inner Embrace Verse by Verse

07 shantaa mahaanto

Swami Bhoomananda Tirtha

You Might Be Interested In

01 yam shaivaa-samupaas...
01 yam shaivaa-samupaasate

Swami Bhoomananda Tirtha

  • 01 yam shaivaa-samupaasate

    Swami Bhoomananda Tirtha

0:0 / 0:0
27 yo vedadau svarah
27 yo vedadau svarah

Swami Bhoomananda Tirtha

  • 27 yo vedadau svarah

    Swami Bhoomananda Tirtha

0:0 / 0:0
09 ko naama bandhah
09 ko naama bandhah

Swami Bhoomananda Tirtha

  • 09 ko naama bandhah

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon