Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

31 kadaachit praasaade

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 31 kadaachit praasaade

    Ma Gurupriya & Swami Nirviseshananda Tirtha

कदाचित्प्रासादे क्वचिदपि च शैले च धवले
कदा काले शैले क्वचिदपि च कूलेषु सरिताम् ।
कुटीरे दान्तानां मुनिजनवराणामपि वसन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ २॥
– जीवनमुक्तानन्दलहरी २

kadācit-prāsāde kvacid-api ca śaile ca dhavale
kadākāle śaile kvacid-api ca kūleṣu saritām।
kuṭīre dāntānāṃ munijana-varāṇām-api vasan
munir-na vyāmohaṃ bhajati guru-dīkṣākṣatatamā:।।
– Jīvanmuktānandalaharī 2
Atma Sudha Verse by Verse (Fountain of Bliss)

31 kadaachit praasaade

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

12 ko naama bandhah
12 ko naama bandhah

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 12 ko naama bandhah

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
52 na tasya kaaryam kar...
52 na tasya kaaryam karanam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 52 na tasya kaaryam karanam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
36 kim vaanena dhanena
36 kim vaanena dhanena

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 36 kim vaanena dhanena

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon